Declension table of pati

Deva

MasculineSingularDualPlural
Nominativepatiḥ patā patī patāyau patāyā patāyaḥ patayaḥ
Vocativepate patī patāyau patāyaḥ patayaḥ
Accusativepatim patāyam patī patāyau patīn
Instrumentalpatyā patinā patibhyām patibhiḥ
Dativepatye pataye patibhyām patibhyaḥ
Ablativepatyuḥ pateḥ patibhyām patibhyaḥ
Genitivepatyuḥ pateḥ patyoḥ patīnām
Locativepatyau patau patyoḥ patiṣu

Compound pati -

Adverb -pati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria