Declension table of pathiṣadāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pathiṣadā | pathiṣade | pathiṣadāḥ |
Vocative | pathiṣade | pathiṣade | pathiṣadāḥ |
Accusative | pathiṣadām | pathiṣade | pathiṣadāḥ |
Instrumental | pathiṣadayā | pathiṣadābhyām | pathiṣadābhiḥ |
Dative | pathiṣadāyai | pathiṣadābhyām | pathiṣadābhyaḥ |
Ablative | pathiṣadāyāḥ | pathiṣadābhyām | pathiṣadābhyaḥ |
Genitive | pathiṣadāyāḥ | pathiṣadayoḥ | pathiṣadānām |
Locative | pathiṣadāyām | pathiṣadayoḥ | pathiṣadāsu |