सुबन्तावली ?पथिषदा

Roma

स्त्रीएकद्विबहु
प्रथमापथिषदा पथिषदे पथिषदाः
सम्बोधनम्पथिषदे पथिषदे पथिषदाः
द्वितीयापथिषदाम् पथिषदे पथिषदाः
तृतीयापथिषदया पथिषदाभ्याम् पथिषदाभिः
चतुर्थीपथिषदायै पथिषदाभ्याम् पथिषदाभ्यः
पञ्चमीपथिषदायाः पथिषदाभ्याम् पथिषदाभ्यः
षष्ठीपथिषदायाः पथिषदयोः पथिषदानाम्
सप्तमीपथिषदायाम् पथिषदयोः पथिषदासु

अव्यय ॰पथिषदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria