सुबन्तावली ?पथन्वता

Roma

स्त्रीएकद्विबहु
प्रथमापथन्वता पथन्वते पथन्वताः
सम्बोधनम्पथन्वते पथन्वते पथन्वताः
द्वितीयापथन्वताम् पथन्वते पथन्वताः
तृतीयापथन्वतया पथन्वताभ्याम् पथन्वताभिः
चतुर्थीपथन्वतायै पथन्वताभ्याम् पथन्वताभ्यः
पञ्चमीपथन्वतायाः पथन्वताभ्याम् पथन्वताभ्यः
षष्ठीपथन्वतायाः पथन्वतयोः पथन्वतानाम्
सप्तमीपथन्वतायाम् पथन्वतयोः पथन्वतासु

अव्यय ॰पथन्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria