Declension table of ?pathanvatā

Deva

FeminineSingularDualPlural
Nominativepathanvatā pathanvate pathanvatāḥ
Vocativepathanvate pathanvate pathanvatāḥ
Accusativepathanvatām pathanvate pathanvatāḥ
Instrumentalpathanvatayā pathanvatābhyām pathanvatābhiḥ
Dativepathanvatāyai pathanvatābhyām pathanvatābhyaḥ
Ablativepathanvatāyāḥ pathanvatābhyām pathanvatābhyaḥ
Genitivepathanvatāyāḥ pathanvatayoḥ pathanvatānām
Locativepathanvatāyām pathanvatayoḥ pathanvatāsu

Adverb -pathanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria