Declension table of pathanvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pathanvat | pathanvantī pathanvatī | pathanvanti |
Vocative | pathanvat | pathanvantī pathanvatī | pathanvanti |
Accusative | pathanvat | pathanvantī pathanvatī | pathanvanti |
Instrumental | pathanvatā | pathanvadbhyām | pathanvadbhiḥ |
Dative | pathanvate | pathanvadbhyām | pathanvadbhyaḥ |
Ablative | pathanvataḥ | pathanvadbhyām | pathanvadbhyaḥ |
Genitive | pathanvataḥ | pathanvatoḥ | pathanvatām |
Locative | pathanvati | pathanvatoḥ | pathanvatsu |