सुबन्तावली ?पथन्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापथन्वत् पथन्वन्ती पथन्वती पथन्वन्ति
सम्बोधनम्पथन्वत् पथन्वन्ती पथन्वती पथन्वन्ति
द्वितीयापथन्वत् पथन्वन्ती पथन्वती पथन्वन्ति
तृतीयापथन्वता पथन्वद्भ्याम् पथन्वद्भिः
चतुर्थीपथन्वते पथन्वद्भ्याम् पथन्वद्भ्यः
पञ्चमीपथन्वतः पथन्वद्भ्याम् पथन्वद्भ्यः
षष्ठीपथन्वतः पथन्वतोः पथन्वताम्
सप्तमीपथन्वति पथन्वतोः पथन्वत्सु

अव्यय ॰पथन्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria