सुबन्तावली ?पतत्प्रकर्ष

Roma

नपुंसकम्एकद्विबहु
प्रथमापतत्प्रकर्षम् पतत्प्रकर्षे पतत्प्रकर्षाणि
सम्बोधनम्पतत्प्रकर्ष पतत्प्रकर्षे पतत्प्रकर्षाणि
द्वितीयापतत्प्रकर्षम् पतत्प्रकर्षे पतत्प्रकर्षाणि
तृतीयापतत्प्रकर्षेण पतत्प्रकर्षाभ्याम् पतत्प्रकर्षैः
चतुर्थीपतत्प्रकर्षाय पतत्प्रकर्षाभ्याम् पतत्प्रकर्षेभ्यः
पञ्चमीपतत्प्रकर्षात् पतत्प्रकर्षाभ्याम् पतत्प्रकर्षेभ्यः
षष्ठीपतत्प्रकर्षस्य पतत्प्रकर्षयोः पतत्प्रकर्षाणाम्
सप्तमीपतत्प्रकर्षे पतत्प्रकर्षयोः पतत्प्रकर्षेषु

समास पतत्प्रकर्ष

अव्यय ॰पतत्प्रकर्षम् ॰पतत्प्रकर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria