Declension table of ?patatprakarṣa

Deva

NeuterSingularDualPlural
Nominativepatatprakarṣam patatprakarṣe patatprakarṣāṇi
Vocativepatatprakarṣa patatprakarṣe patatprakarṣāṇi
Accusativepatatprakarṣam patatprakarṣe patatprakarṣāṇi
Instrumentalpatatprakarṣeṇa patatprakarṣābhyām patatprakarṣaiḥ
Dativepatatprakarṣāya patatprakarṣābhyām patatprakarṣebhyaḥ
Ablativepatatprakarṣāt patatprakarṣābhyām patatprakarṣebhyaḥ
Genitivepatatprakarṣasya patatprakarṣayoḥ patatprakarṣāṇām
Locativepatatprakarṣe patatprakarṣayoḥ patatprakarṣeṣu

Compound patatprakarṣa -

Adverb -patatprakarṣam -patatprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria