Declension table of pataga

Deva

MasculineSingularDualPlural
Nominativepatagaḥ patagau patagāḥ
Vocativepataga patagau patagāḥ
Accusativepatagam patagau patagān
Instrumentalpatagena patagābhyām patagaiḥ
Dativepatagāya patagābhyām patagebhyaḥ
Ablativepatagāt patagābhyām patagebhyaḥ
Genitivepatagasya patagayoḥ patagānām
Locativepatage patagayoḥ patageṣu

Compound pataga -

Adverb -patagam -patagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria