Declension table of pata

Deva

MasculineSingularDualPlural
Nominativepataḥ patau patāḥ
Vocativepata patau patāḥ
Accusativepatam patau patān
Instrumentalpatena patābhyām pataiḥ patebhiḥ
Dativepatāya patābhyām patebhyaḥ
Ablativepatāt patābhyām patebhyaḥ
Genitivepatasya patayoḥ patānām
Locativepate patayoḥ pateṣu

Compound pata -

Adverb -patam -patāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria