Declension table of paryudasta

Deva

MasculineSingularDualPlural
Nominativeparyudastaḥ paryudastau paryudastāḥ
Vocativeparyudasta paryudastau paryudastāḥ
Accusativeparyudastam paryudastau paryudastān
Instrumentalparyudastena paryudastābhyām paryudastaiḥ paryudastebhiḥ
Dativeparyudastāya paryudastābhyām paryudastebhyaḥ
Ablativeparyudastāt paryudastābhyām paryudastebhyaḥ
Genitiveparyudastasya paryudastayoḥ paryudastānām
Locativeparyudaste paryudastayoḥ paryudasteṣu

Compound paryudasta -

Adverb -paryudastam -paryudastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria