सुबन्तावली ?पर्युदसितव्य

Roma

पुमान्एकद्विबहु
प्रथमापर्युदसितव्यः पर्युदसितव्यौ पर्युदसितव्याः
सम्बोधनम्पर्युदसितव्य पर्युदसितव्यौ पर्युदसितव्याः
द्वितीयापर्युदसितव्यम् पर्युदसितव्यौ पर्युदसितव्यान्
तृतीयापर्युदसितव्येन पर्युदसितव्याभ्याम् पर्युदसितव्यैः पर्युदसितव्येभिः
चतुर्थीपर्युदसितव्याय पर्युदसितव्याभ्याम् पर्युदसितव्येभ्यः
पञ्चमीपर्युदसितव्यात् पर्युदसितव्याभ्याम् पर्युदसितव्येभ्यः
षष्ठीपर्युदसितव्यस्य पर्युदसितव्ययोः पर्युदसितव्यानाम्
सप्तमीपर्युदसितव्ये पर्युदसितव्ययोः पर्युदसितव्येषु

समास पर्युदसितव्य

अव्यय ॰पर्युदसितव्यम् ॰पर्युदसितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria