Declension table of ?paryudasitavya

Deva

MasculineSingularDualPlural
Nominativeparyudasitavyaḥ paryudasitavyau paryudasitavyāḥ
Vocativeparyudasitavya paryudasitavyau paryudasitavyāḥ
Accusativeparyudasitavyam paryudasitavyau paryudasitavyān
Instrumentalparyudasitavyena paryudasitavyābhyām paryudasitavyaiḥ paryudasitavyebhiḥ
Dativeparyudasitavyāya paryudasitavyābhyām paryudasitavyebhyaḥ
Ablativeparyudasitavyāt paryudasitavyābhyām paryudasitavyebhyaḥ
Genitiveparyudasitavyasya paryudasitavyayoḥ paryudasitavyānām
Locativeparyudasitavye paryudasitavyayoḥ paryudasitavyeṣu

Compound paryudasitavya -

Adverb -paryudasitavyam -paryudasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria