Declension table of ?paryantīkṛta

Deva

MasculineSingularDualPlural
Nominativeparyantīkṛtaḥ paryantīkṛtau paryantīkṛtāḥ
Vocativeparyantīkṛta paryantīkṛtau paryantīkṛtāḥ
Accusativeparyantīkṛtam paryantīkṛtau paryantīkṛtān
Instrumentalparyantīkṛtena paryantīkṛtābhyām paryantīkṛtaiḥ paryantīkṛtebhiḥ
Dativeparyantīkṛtāya paryantīkṛtābhyām paryantīkṛtebhyaḥ
Ablativeparyantīkṛtāt paryantīkṛtābhyām paryantīkṛtebhyaḥ
Genitiveparyantīkṛtasya paryantīkṛtayoḥ paryantīkṛtānām
Locativeparyantīkṛte paryantīkṛtayoḥ paryantīkṛteṣu

Compound paryantīkṛta -

Adverb -paryantīkṛtam -paryantīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria