सुबन्तावली ?पर्यन्तीकृत

Roma

पुमान्एकद्विबहु
प्रथमापर्यन्तीकृतः पर्यन्तीकृतौ पर्यन्तीकृताः
सम्बोधनम्पर्यन्तीकृत पर्यन्तीकृतौ पर्यन्तीकृताः
द्वितीयापर्यन्तीकृतम् पर्यन्तीकृतौ पर्यन्तीकृतान्
तृतीयापर्यन्तीकृतेन पर्यन्तीकृताभ्याम् पर्यन्तीकृतैः पर्यन्तीकृतेभिः
चतुर्थीपर्यन्तीकृताय पर्यन्तीकृताभ्याम् पर्यन्तीकृतेभ्यः
पञ्चमीपर्यन्तीकृतात् पर्यन्तीकृताभ्याम् पर्यन्तीकृतेभ्यः
षष्ठीपर्यन्तीकृतस्य पर्यन्तीकृतयोः पर्यन्तीकृतानाम्
सप्तमीपर्यन्तीकृते पर्यन्तीकृतयोः पर्यन्तीकृतेषु

समास पर्यन्तीकृत

अव्यय ॰पर्यन्तीकृतम् ॰पर्यन्तीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria