सुबन्तावली परिच्छेदातीत

Roma

पुमान्एकद्विबहु
प्रथमापरिच्छेदातीतः परिच्छेदातीतौ परिच्छेदातीताः
सम्बोधनम्परिच्छेदातीत परिच्छेदातीतौ परिच्छेदातीताः
द्वितीयापरिच्छेदातीतम् परिच्छेदातीतौ परिच्छेदातीतान्
तृतीयापरिच्छेदातीतेन परिच्छेदातीताभ्याम् परिच्छेदातीतैः परिच्छेदातीतेभिः
चतुर्थीपरिच्छेदातीताय परिच्छेदातीताभ्याम् परिच्छेदातीतेभ्यः
पञ्चमीपरिच्छेदातीतात् परिच्छेदातीताभ्याम् परिच्छेदातीतेभ्यः
षष्ठीपरिच्छेदातीतस्य परिच्छेदातीतयोः परिच्छेदातीतानाम्
सप्तमीपरिच्छेदातीते परिच्छेदातीतयोः परिच्छेदातीतेषु

समास परिच्छेदातीत

अव्यय ॰परिच्छेदातीतम् ॰परिच्छेदातीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria