Declension table of ?paravaśya

Deva

MasculineSingularDualPlural
Nominativeparavaśyaḥ paravaśyau paravaśyāḥ
Vocativeparavaśya paravaśyau paravaśyāḥ
Accusativeparavaśyam paravaśyau paravaśyān
Instrumentalparavaśyena paravaśyābhyām paravaśyaiḥ paravaśyebhiḥ
Dativeparavaśyāya paravaśyābhyām paravaśyebhyaḥ
Ablativeparavaśyāt paravaśyābhyām paravaśyebhyaḥ
Genitiveparavaśyasya paravaśyayoḥ paravaśyānām
Locativeparavaśye paravaśyayoḥ paravaśyeṣu

Compound paravaśya -

Adverb -paravaśyam -paravaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria