सुबन्तावली ?परवश्य

Roma

पुमान्एकद्विबहु
प्रथमापरवश्यः परवश्यौ परवश्याः
सम्बोधनम्परवश्य परवश्यौ परवश्याः
द्वितीयापरवश्यम् परवश्यौ परवश्यान्
तृतीयापरवश्येन परवश्याभ्याम् परवश्यैः
चतुर्थीपरवश्याय परवश्याभ्याम् परवश्येभ्यः
पञ्चमीपरवश्यात् परवश्याभ्याम् परवश्येभ्यः
षष्ठीपरवश्यस्य परवश्ययोः परवश्यानाम्
सप्तमीपरवश्ये परवश्ययोः परवश्येषु

समास परवश्य

अव्यय ॰परवश्यम् ॰परवश्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria