Declension table of ?paratarkaka

Deva

MasculineSingularDualPlural
Nominativeparatarkakaḥ paratarkakau paratarkakāḥ
Vocativeparatarkaka paratarkakau paratarkakāḥ
Accusativeparatarkakam paratarkakau paratarkakān
Instrumentalparatarkakeṇa paratarkakābhyām paratarkakaiḥ paratarkakebhiḥ
Dativeparatarkakāya paratarkakābhyām paratarkakebhyaḥ
Ablativeparatarkakāt paratarkakābhyām paratarkakebhyaḥ
Genitiveparatarkakasya paratarkakayoḥ paratarkakāṇām
Locativeparatarkake paratarkakayoḥ paratarkakeṣu

Compound paratarkaka -

Adverb -paratarkakam -paratarkakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria