सुबन्तावली ?परतर्कक

Roma

पुमान्एकद्विबहु
प्रथमापरतर्ककः परतर्ककौ परतर्ककाः
सम्बोधनम्परतर्कक परतर्ककौ परतर्ककाः
द्वितीयापरतर्ककम् परतर्ककौ परतर्ककान्
तृतीयापरतर्ककेण परतर्ककाभ्याम् परतर्ककैः परतर्ककेभिः
चतुर्थीपरतर्ककाय परतर्ककाभ्याम् परतर्ककेभ्यः
पञ्चमीपरतर्ककात् परतर्ककाभ्याम् परतर्ककेभ्यः
षष्ठीपरतर्ककस्य परतर्ककयोः परतर्ककाणाम्
सप्तमीपरतर्कके परतर्ककयोः परतर्ककेषु

समास परतर्कक

अव्यय ॰परतर्ककम् ॰परतर्ककात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria