Declension table of ?paratāpana

Deva

MasculineSingularDualPlural
Nominativeparatāpanaḥ paratāpanau paratāpanāḥ
Vocativeparatāpana paratāpanau paratāpanāḥ
Accusativeparatāpanam paratāpanau paratāpanān
Instrumentalparatāpanena paratāpanābhyām paratāpanaiḥ paratāpanebhiḥ
Dativeparatāpanāya paratāpanābhyām paratāpanebhyaḥ
Ablativeparatāpanāt paratāpanābhyām paratāpanebhyaḥ
Genitiveparatāpanasya paratāpanayoḥ paratāpanānām
Locativeparatāpane paratāpanayoḥ paratāpaneṣu

Compound paratāpana -

Adverb -paratāpanam -paratāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria