सुबन्तावली ?परतापन

Roma

पुमान्एकद्विबहु
प्रथमापरतापनः परतापनौ परतापनाः
सम्बोधनम्परतापन परतापनौ परतापनाः
द्वितीयापरतापनम् परतापनौ परतापनान्
तृतीयापरतापनेन परतापनाभ्याम् परतापनैः परतापनेभिः
चतुर्थीपरतापनाय परतापनाभ्याम् परतापनेभ्यः
पञ्चमीपरतापनात् परतापनाभ्याम् परतापनेभ्यः
षष्ठीपरतापनस्य परतापनयोः परतापनानाम्
सप्तमीपरतापने परतापनयोः परतापनेषु

समास परतापन

अव्यय ॰परतापनम् ॰परतापनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria