सुबन्तावली ?परस्परानुमति

Roma

स्त्रीएकद्विबहु
प्रथमापरस्परानुमतिः परस्परानुमती परस्परानुमतयः
सम्बोधनम्परस्परानुमते परस्परानुमती परस्परानुमतयः
द्वितीयापरस्परानुमतिम् परस्परानुमती परस्परानुमतीः
तृतीयापरस्परानुमत्या परस्परानुमतिभ्याम् परस्परानुमतिभिः
चतुर्थीपरस्परानुमत्यै परस्परानुमतये परस्परानुमतिभ्याम् परस्परानुमतिभ्यः
पञ्चमीपरस्परानुमत्याः परस्परानुमतेः परस्परानुमतिभ्याम् परस्परानुमतिभ्यः
षष्ठीपरस्परानुमत्याः परस्परानुमतेः परस्परानुमत्योः परस्परानुमतीनाम्
सप्तमीपरस्परानुमत्याम् परस्परानुमतौ परस्परानुमत्योः परस्परानुमतिषु

समास परस्परानुमति

अव्यय ॰परस्परानुमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria