Declension table of ?parasparānumati

Deva

FeminineSingularDualPlural
Nominativeparasparānumatiḥ parasparānumatī parasparānumatayaḥ
Vocativeparasparānumate parasparānumatī parasparānumatayaḥ
Accusativeparasparānumatim parasparānumatī parasparānumatīḥ
Instrumentalparasparānumatyā parasparānumatibhyām parasparānumatibhiḥ
Dativeparasparānumatyai parasparānumataye parasparānumatibhyām parasparānumatibhyaḥ
Ablativeparasparānumatyāḥ parasparānumateḥ parasparānumatibhyām parasparānumatibhyaḥ
Genitiveparasparānumatyāḥ parasparānumateḥ parasparānumatyoḥ parasparānumatīnām
Locativeparasparānumatyām parasparānumatau parasparānumatyoḥ parasparānumatiṣu

Compound parasparānumati -

Adverb -parasparānumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria