Declension table of ?pararu

Deva

MasculineSingularDualPlural
Nominativepararuḥ pararū pararavaḥ
Vocativepararo pararū pararavaḥ
Accusativepararum pararū pararūn
Instrumentalpararuṇā pararubhyām pararubhiḥ
Dativepararave pararubhyām pararubhyaḥ
Ablativepararoḥ pararubhyām pararubhyaḥ
Genitivepararoḥ pararvoḥ pararūṇām
Locativepararau pararvoḥ pararuṣu

Compound pararu -

Adverb -pararu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria