सुबन्तावली ?पररु

Roma

पुमान्एकद्विबहु
प्रथमापररुः पररू पररवः
सम्बोधनम्पररो पररू पररवः
द्वितीयापररुम् पररू पररून्
तृतीयापररुणा पररुभ्याम् पररुभिः
चतुर्थीपररवे पररुभ्याम् पररुभ्यः
पञ्चमीपररोः पररुभ्याम् पररुभ्यः
षष्ठीपररोः परर्वोः पररूणाम्
सप्तमीपररौ परर्वोः पररुषु

समास पररु

अव्यय ॰पररु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria