Declension table of ?paramopāsaka

Deva

MasculineSingularDualPlural
Nominativeparamopāsakaḥ paramopāsakau paramopāsakāḥ
Vocativeparamopāsaka paramopāsakau paramopāsakāḥ
Accusativeparamopāsakam paramopāsakau paramopāsakān
Instrumentalparamopāsakena paramopāsakābhyām paramopāsakaiḥ paramopāsakebhiḥ
Dativeparamopāsakāya paramopāsakābhyām paramopāsakebhyaḥ
Ablativeparamopāsakāt paramopāsakābhyām paramopāsakebhyaḥ
Genitiveparamopāsakasya paramopāsakayoḥ paramopāsakānām
Locativeparamopāsake paramopāsakayoḥ paramopāsakeṣu

Compound paramopāsaka -

Adverb -paramopāsakam -paramopāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria