सुबन्तावली ?परमोपासक

Roma

पुमान्एकद्विबहु
प्रथमापरमोपासकः परमोपासकौ परमोपासकाः
सम्बोधनम्परमोपासक परमोपासकौ परमोपासकाः
द्वितीयापरमोपासकम् परमोपासकौ परमोपासकान्
तृतीयापरमोपासकेन परमोपासकाभ्याम् परमोपासकैः परमोपासकेभिः
चतुर्थीपरमोपासकाय परमोपासकाभ्याम् परमोपासकेभ्यः
पञ्चमीपरमोपासकात् परमोपासकाभ्याम् परमोपासकेभ्यः
षष्ठीपरमोपासकस्य परमोपासकयोः परमोपासकानाम्
सप्तमीपरमोपासके परमोपासकयोः परमोपासकेषु

समास परमोपासक

अव्यय ॰परमोपासकम् ॰परमोपासकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria