Declension table of parameṣṭhin

Deva

NeuterSingularDualPlural
Nominativeparameṣṭhi parameṣṭhinī parameṣṭhīni
Vocativeparameṣṭhin parameṣṭhi parameṣṭhinī parameṣṭhīni
Accusativeparameṣṭhi parameṣṭhinī parameṣṭhīni
Instrumentalparameṣṭhinā parameṣṭhibhyām parameṣṭhibhiḥ
Dativeparameṣṭhine parameṣṭhibhyām parameṣṭhibhyaḥ
Ablativeparameṣṭhinaḥ parameṣṭhibhyām parameṣṭhibhyaḥ
Genitiveparameṣṭhinaḥ parameṣṭhinoḥ parameṣṭhinām
Locativeparameṣṭhini parameṣṭhinoḥ parameṣṭhiṣu

Compound parameṣṭhi -

Adverb -parameṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria