Declension table of ?paramarahasya

Deva

NeuterSingularDualPlural
Nominativeparamarahasyam paramarahasye paramarahasyāni
Vocativeparamarahasya paramarahasye paramarahasyāni
Accusativeparamarahasyam paramarahasye paramarahasyāni
Instrumentalparamarahasyena paramarahasyābhyām paramarahasyaiḥ
Dativeparamarahasyāya paramarahasyābhyām paramarahasyebhyaḥ
Ablativeparamarahasyāt paramarahasyābhyām paramarahasyebhyaḥ
Genitiveparamarahasyasya paramarahasyayoḥ paramarahasyānām
Locativeparamarahasye paramarahasyayoḥ paramarahasyeṣu

Compound paramarahasya -

Adverb -paramarahasyam -paramarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria