सुबन्तावली ?परमरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापरमरहस्यम् परमरहस्ये परमरहस्यानि
सम्बोधनम्परमरहस्य परमरहस्ये परमरहस्यानि
द्वितीयापरमरहस्यम् परमरहस्ये परमरहस्यानि
तृतीयापरमरहस्येन परमरहस्याभ्याम् परमरहस्यैः
चतुर्थीपरमरहस्याय परमरहस्याभ्याम् परमरहस्येभ्यः
पञ्चमीपरमरहस्यात् परमरहस्याभ्याम् परमरहस्येभ्यः
षष्ठीपरमरहस्यस्य परमरहस्ययोः परमरहस्यानाम्
सप्तमीपरमरहस्ये परमरहस्ययोः परमरहस्येषु

समास परमरहस्य

अव्यय ॰परमरहस्यम् ॰परमरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria