सुबन्तावली ?परममोक्ष

Roma

पुमान्एकद्विबहु
प्रथमापरममोक्षः परममोक्षौ परममोक्षाः
सम्बोधनम्परममोक्ष परममोक्षौ परममोक्षाः
द्वितीयापरममोक्षम् परममोक्षौ परममोक्षान्
तृतीयापरममोक्षेण परममोक्षाभ्याम् परममोक्षैः परममोक्षेभिः
चतुर्थीपरममोक्षाय परममोक्षाभ्याम् परममोक्षेभ्यः
पञ्चमीपरममोक्षात् परममोक्षाभ्याम् परममोक्षेभ्यः
षष्ठीपरममोक्षस्य परममोक्षयोः परममोक्षाणाम्
सप्तमीपरममोक्षे परममोक्षयोः परममोक्षेषु

समास परममोक्ष

अव्यय ॰परममोक्षम् ॰परममोक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria