Declension table of ?paramamokṣa

Deva

MasculineSingularDualPlural
Nominativeparamamokṣaḥ paramamokṣau paramamokṣāḥ
Vocativeparamamokṣa paramamokṣau paramamokṣāḥ
Accusativeparamamokṣam paramamokṣau paramamokṣān
Instrumentalparamamokṣeṇa paramamokṣābhyām paramamokṣaiḥ paramamokṣebhiḥ
Dativeparamamokṣāya paramamokṣābhyām paramamokṣebhyaḥ
Ablativeparamamokṣāt paramamokṣābhyām paramamokṣebhyaḥ
Genitiveparamamokṣasya paramamokṣayoḥ paramamokṣāṇām
Locativeparamamokṣe paramamokṣayoḥ paramamokṣeṣu

Compound paramamokṣa -

Adverb -paramamokṣam -paramamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria