Declension table of ?paramamahat

Deva

MasculineSingularDualPlural
Nominativeparamamahān paramamahāntau paramamahāntaḥ
Vocativeparamamahān paramamahāntau paramamahāntaḥ
Accusativeparamamahāntam paramamahāntau paramamahataḥ
Instrumentalparamamahatā paramamahadbhyām paramamahadbhiḥ
Dativeparamamahate paramamahadbhyām paramamahadbhyaḥ
Ablativeparamamahataḥ paramamahadbhyām paramamahadbhyaḥ
Genitiveparamamahataḥ paramamahatoḥ paramamahatām
Locativeparamamahati paramamahatoḥ paramamahatsu

Compound paramamahā - mahat -

Adverb -paramamahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria