सुबन्तावली ?परममहत्

Roma

पुमान्एकद्विबहु
प्रथमापरममहान् परममहान्तौ परममहान्तः
सम्बोधनम्परममहान् परममहान्तौ परममहान्तः
द्वितीयापरममहान्तम् परममहान्तौ परममहतः
तृतीयापरममहता परममहद्भ्याम् परममहद्भिः
चतुर्थीपरममहते परममहद्भ्याम् परममहद्भ्यः
पञ्चमीपरममहतः परममहद्भ्याम् परममहद्भ्यः
षष्ठीपरममहतः परममहतोः परममहताम्
सप्तमीपरममहति परममहतोः परममहत्सु

समास परममहा महत्

अव्यय ॰परममहान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria