सुबन्तावली परमलघुमञ्जूषा

Roma

स्त्रीएकद्विबहु
प्रथमापरमलघुमञ्जूषा परमलघुमञ्जूषे परमलघुमञ्जूषाः
सम्बोधनम्परमलघुमञ्जूषे परमलघुमञ्जूषे परमलघुमञ्जूषाः
द्वितीयापरमलघुमञ्जूषाम् परमलघुमञ्जूषे परमलघुमञ्जूषाः
तृतीयापरमलघुमञ्जूषया परमलघुमञ्जूषाभ्याम् परमलघुमञ्जूषाभिः
चतुर्थीपरमलघुमञ्जूषायै परमलघुमञ्जूषाभ्याम् परमलघुमञ्जूषाभ्यः
पञ्चमीपरमलघुमञ्जूषायाः परमलघुमञ्जूषाभ्याम् परमलघुमञ्जूषाभ्यः
षष्ठीपरमलघुमञ्जूषायाः परमलघुमञ्जूषयोः परमलघुमञ्जूषाणाम्
सप्तमीपरमलघुमञ्जूषायाम् परमलघुमञ्जूषयोः परमलघुमञ्जूषासु

अव्यय ॰परमलघुमञ्जूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria