सुबन्तावली ?परमहंसपरिव्राजकधर्मसङ्ग्रहRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | परमहंसपरिव्राजकधर्मसङ्ग्रहः | परमहंसपरिव्राजकधर्मसङ्ग्रहौ | परमहंसपरिव्राजकधर्मसङ्ग्रहाः |
सम्बोधनम् | परमहंसपरिव्राजकधर्मसङ्ग्रह | परमहंसपरिव्राजकधर्मसङ्ग्रहौ | परमहंसपरिव्राजकधर्मसङ्ग्रहाः |
द्वितीया | परमहंसपरिव्राजकधर्मसङ्ग्रहम् | परमहंसपरिव्राजकधर्मसङ्ग्रहौ | परमहंसपरिव्राजकधर्मसङ्ग्रहान् |
तृतीया | परमहंसपरिव्राजकधर्मसङ्ग्रहेण | परमहंसपरिव्राजकधर्मसङ्ग्रहाभ्याम् | परमहंसपरिव्राजकधर्मसङ्ग्रहैः परमहंसपरिव्राजकधर्मसङ्ग्रहेभिः |
चतुर्थी | परमहंसपरिव्राजकधर्मसङ्ग्रहाय | परमहंसपरिव्राजकधर्मसङ्ग्रहाभ्याम् | परमहंसपरिव्राजकधर्मसङ्ग्रहेभ्यः |
पञ्चमी | परमहंसपरिव्राजकधर्मसङ्ग्रहात् | परमहंसपरिव्राजकधर्मसङ्ग्रहाभ्याम् | परमहंसपरिव्राजकधर्मसङ्ग्रहेभ्यः |
षष्ठी | परमहंसपरिव्राजकधर्मसङ्ग्रहस्य | परमहंसपरिव्राजकधर्मसङ्ग्रहयोः | परमहंसपरिव्राजकधर्मसङ्ग्रहाणाम् |
सप्तमी | परमहंसपरिव्राजकधर्मसङ्ग्रहे | परमहंसपरिव्राजकधर्मसङ्ग्रहयोः | परमहंसपरिव्राजकधर्मसङ्ग्रहेषु |