सुबन्तावली ?परमहंसपरिव्राजकधर्मसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमापरमहंसपरिव्राजकधर्मसङ्ग्रहः परमहंसपरिव्राजकधर्मसङ्ग्रहौ परमहंसपरिव्राजकधर्मसङ्ग्रहाः
सम्बोधनम्परमहंसपरिव्राजकधर्मसङ्ग्रह परमहंसपरिव्राजकधर्मसङ्ग्रहौ परमहंसपरिव्राजकधर्मसङ्ग्रहाः
द्वितीयापरमहंसपरिव्राजकधर्मसङ्ग्रहम् परमहंसपरिव्राजकधर्मसङ्ग्रहौ परमहंसपरिव्राजकधर्मसङ्ग्रहान्
तृतीयापरमहंसपरिव्राजकधर्मसङ्ग्रहेण परमहंसपरिव्राजकधर्मसङ्ग्रहाभ्याम् परमहंसपरिव्राजकधर्मसङ्ग्रहैः परमहंसपरिव्राजकधर्मसङ्ग्रहेभिः
चतुर्थीपरमहंसपरिव्राजकधर्मसङ्ग्रहाय परमहंसपरिव्राजकधर्मसङ्ग्रहाभ्याम् परमहंसपरिव्राजकधर्मसङ्ग्रहेभ्यः
पञ्चमीपरमहंसपरिव्राजकधर्मसङ्ग्रहात् परमहंसपरिव्राजकधर्मसङ्ग्रहाभ्याम् परमहंसपरिव्राजकधर्मसङ्ग्रहेभ्यः
षष्ठीपरमहंसपरिव्राजकधर्मसङ्ग्रहस्य परमहंसपरिव्राजकधर्मसङ्ग्रहयोः परमहंसपरिव्राजकधर्मसङ्ग्रहाणाम्
सप्तमीपरमहंसपरिव्राजकधर्मसङ्ग्रहे परमहंसपरिव्राजकधर्मसङ्ग्रहयोः परमहंसपरिव्राजकधर्मसङ्ग्रहेषु

समास परमहंसपरिव्राजकधर्मसङ्ग्रह

अव्यय ॰परमहंसपरिव्राजकधर्मसङ्ग्रहम् ॰परमहंसपरिव्राजकधर्मसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria