Declension table of ?paramahaṃsaparivrājakadharmasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeparamahaṃsaparivrājakadharmasaṅgrahaḥ paramahaṃsaparivrājakadharmasaṅgrahau paramahaṃsaparivrājakadharmasaṅgrahāḥ
Vocativeparamahaṃsaparivrājakadharmasaṅgraha paramahaṃsaparivrājakadharmasaṅgrahau paramahaṃsaparivrājakadharmasaṅgrahāḥ
Accusativeparamahaṃsaparivrājakadharmasaṅgraham paramahaṃsaparivrājakadharmasaṅgrahau paramahaṃsaparivrājakadharmasaṅgrahān
Instrumentalparamahaṃsaparivrājakadharmasaṅgraheṇa paramahaṃsaparivrājakadharmasaṅgrahābhyām paramahaṃsaparivrājakadharmasaṅgrahaiḥ paramahaṃsaparivrājakadharmasaṅgrahebhiḥ
Dativeparamahaṃsaparivrājakadharmasaṅgrahāya paramahaṃsaparivrājakadharmasaṅgrahābhyām paramahaṃsaparivrājakadharmasaṅgrahebhyaḥ
Ablativeparamahaṃsaparivrājakadharmasaṅgrahāt paramahaṃsaparivrājakadharmasaṅgrahābhyām paramahaṃsaparivrājakadharmasaṅgrahebhyaḥ
Genitiveparamahaṃsaparivrājakadharmasaṅgrahasya paramahaṃsaparivrājakadharmasaṅgrahayoḥ paramahaṃsaparivrājakadharmasaṅgrahāṇām
Locativeparamahaṃsaparivrājakadharmasaṅgrahe paramahaṃsaparivrājakadharmasaṅgrahayoḥ paramahaṃsaparivrājakadharmasaṅgraheṣu

Compound paramahaṃsaparivrājakadharmasaṅgraha -

Adverb -paramahaṃsaparivrājakadharmasaṅgraham -paramahaṃsaparivrājakadharmasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria