Declension table of ?paramabhāsvara

Deva

MasculineSingularDualPlural
Nominativeparamabhāsvaraḥ paramabhāsvarau paramabhāsvarāḥ
Vocativeparamabhāsvara paramabhāsvarau paramabhāsvarāḥ
Accusativeparamabhāsvaram paramabhāsvarau paramabhāsvarān
Instrumentalparamabhāsvareṇa paramabhāsvarābhyām paramabhāsvaraiḥ paramabhāsvarebhiḥ
Dativeparamabhāsvarāya paramabhāsvarābhyām paramabhāsvarebhyaḥ
Ablativeparamabhāsvarāt paramabhāsvarābhyām paramabhāsvarebhyaḥ
Genitiveparamabhāsvarasya paramabhāsvarayoḥ paramabhāsvarāṇām
Locativeparamabhāsvare paramabhāsvarayoḥ paramabhāsvareṣu

Compound paramabhāsvara -

Adverb -paramabhāsvaram -paramabhāsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria