सुबन्तावली ?परमभास्वर

Roma

पुमान्एकद्विबहु
प्रथमापरमभास्वरः परमभास्वरौ परमभास्वराः
सम्बोधनम्परमभास्वर परमभास्वरौ परमभास्वराः
द्वितीयापरमभास्वरम् परमभास्वरौ परमभास्वरान्
तृतीयापरमभास्वरेण परमभास्वराभ्याम् परमभास्वरैः परमभास्वरेभिः
चतुर्थीपरमभास्वराय परमभास्वराभ्याम् परमभास्वरेभ्यः
पञ्चमीपरमभास्वरात् परमभास्वराभ्याम् परमभास्वरेभ्यः
षष्ठीपरमभास्वरस्य परमभास्वरयोः परमभास्वराणाम्
सप्तमीपरमभास्वरे परमभास्वरयोः परमभास्वरेषु

समास परमभास्वर

अव्यय ॰परमभास्वरम् ॰परमभास्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria