Declension table of ?paramātmaka

Deva

MasculineSingularDualPlural
Nominativeparamātmakaḥ paramātmakau paramātmakāḥ
Vocativeparamātmaka paramātmakau paramātmakāḥ
Accusativeparamātmakam paramātmakau paramātmakān
Instrumentalparamātmakena paramātmakābhyām paramātmakaiḥ paramātmakebhiḥ
Dativeparamātmakāya paramātmakābhyām paramātmakebhyaḥ
Ablativeparamātmakāt paramātmakābhyām paramātmakebhyaḥ
Genitiveparamātmakasya paramātmakayoḥ paramātmakānām
Locativeparamātmake paramātmakayoḥ paramātmakeṣu

Compound paramātmaka -

Adverb -paramātmakam -paramātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria