सुबन्तावली ?परमात्मक

Roma

पुमान्एकद्विबहु
प्रथमापरमात्मकः परमात्मकौ परमात्मकाः
सम्बोधनम्परमात्मक परमात्मकौ परमात्मकाः
द्वितीयापरमात्मकम् परमात्मकौ परमात्मकान्
तृतीयापरमात्मकेन परमात्मकाभ्याम् परमात्मकैः परमात्मकेभिः
चतुर्थीपरमात्मकाय परमात्मकाभ्याम् परमात्मकेभ्यः
पञ्चमीपरमात्मकात् परमात्मकाभ्याम् परमात्मकेभ्यः
षष्ठीपरमात्मकस्य परमात्मकयोः परमात्मकानाम्
सप्तमीपरमात्मके परमात्मकयोः परमात्मकेषु

समास परमात्मक

अव्यय ॰परमात्मकम् ॰परमात्मकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria