सुबन्तावली ?परमासन

Roma

पुमान्एकद्विबहु
प्रथमापरमासनः परमासनौ परमासनाः
सम्बोधनम्परमासन परमासनौ परमासनाः
द्वितीयापरमासनम् परमासनौ परमासनान्
तृतीयापरमासनेन परमासनाभ्याम् परमासनैः परमासनेभिः
चतुर्थीपरमासनाय परमासनाभ्याम् परमासनेभ्यः
पञ्चमीपरमासनात् परमासनाभ्याम् परमासनेभ्यः
षष्ठीपरमासनस्य परमासनयोः परमासनानाम्
सप्तमीपरमासने परमासनयोः परमासनेषु

समास परमासन

अव्यय ॰परमासनम् ॰परमासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria