Declension table of ?paramāsana

Deva

MasculineSingularDualPlural
Nominativeparamāsanaḥ paramāsanau paramāsanāḥ
Vocativeparamāsana paramāsanau paramāsanāḥ
Accusativeparamāsanam paramāsanau paramāsanān
Instrumentalparamāsanena paramāsanābhyām paramāsanaiḥ paramāsanebhiḥ
Dativeparamāsanāya paramāsanābhyām paramāsanebhyaḥ
Ablativeparamāsanāt paramāsanābhyām paramāsanebhyaḥ
Genitiveparamāsanasya paramāsanayoḥ paramāsanānām
Locativeparamāsane paramāsanayoḥ paramāsaneṣu

Compound paramāsana -

Adverb -paramāsanam -paramāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria