Declension table of paramārthasatya

Deva

NeuterSingularDualPlural
Nominativeparamārthasatyam paramārthasatye paramārthasatyāni
Vocativeparamārthasatya paramārthasatye paramārthasatyāni
Accusativeparamārthasatyam paramārthasatye paramārthasatyāni
Instrumentalparamārthasatyena paramārthasatyābhyām paramārthasatyaiḥ
Dativeparamārthasatyāya paramārthasatyābhyām paramārthasatyebhyaḥ
Ablativeparamārthasatyāt paramārthasatyābhyām paramārthasatyebhyaḥ
Genitiveparamārthasatyasya paramārthasatyayoḥ paramārthasatyānām
Locativeparamārthasatye paramārthasatyayoḥ paramārthasatyeṣu

Compound paramārthasatya -

Adverb -paramārthasatyam -paramārthasatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria