सुबन्तावली परमार्थसत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापरमार्थसत्यम् परमार्थसत्ये परमार्थसत्यानि
सम्बोधनम्परमार्थसत्य परमार्थसत्ये परमार्थसत्यानि
द्वितीयापरमार्थसत्यम् परमार्थसत्ये परमार्थसत्यानि
तृतीयापरमार्थसत्येन परमार्थसत्याभ्याम् परमार्थसत्यैः
चतुर्थीपरमार्थसत्याय परमार्थसत्याभ्याम् परमार्थसत्येभ्यः
पञ्चमीपरमार्थसत्यात् परमार्थसत्याभ्याम् परमार्थसत्येभ्यः
षष्ठीपरमार्थसत्यस्य परमार्थसत्ययोः परमार्थसत्यानाम्
सप्तमीपरमार्थसत्ये परमार्थसत्ययोः परमार्थसत्येषु

समास परमार्थसत्य

अव्यय ॰परमार्थसत्यम् ॰परमार्थसत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria