Declension table of ?paramāpama

Deva

MasculineSingularDualPlural
Nominativeparamāpamaḥ paramāpamau paramāpamāḥ
Vocativeparamāpama paramāpamau paramāpamāḥ
Accusativeparamāpamam paramāpamau paramāpamān
Instrumentalparamāpameṇa paramāpamābhyām paramāpamaiḥ paramāpamebhiḥ
Dativeparamāpamāya paramāpamābhyām paramāpamebhyaḥ
Ablativeparamāpamāt paramāpamābhyām paramāpamebhyaḥ
Genitiveparamāpamasya paramāpamayoḥ paramāpamāṇām
Locativeparamāpame paramāpamayoḥ paramāpameṣu

Compound paramāpama -

Adverb -paramāpamam -paramāpamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria