सुबन्तावली ?परमापम

Roma

पुमान्एकद्विबहु
प्रथमापरमापमः परमापमौ परमापमाः
सम्बोधनम्परमापम परमापमौ परमापमाः
द्वितीयापरमापमम् परमापमौ परमापमान्
तृतीयापरमापमेण परमापमाभ्याम् परमापमैः परमापमेभिः
चतुर्थीपरमापमाय परमापमाभ्याम् परमापमेभ्यः
पञ्चमीपरमापमात् परमापमाभ्याम् परमापमेभ्यः
षष्ठीपरमापमस्य परमापमयोः परमापमाणाम्
सप्तमीपरमापमे परमापमयोः परमापमेषु

समास परमापम

अव्यय ॰परमापमम् ॰परमापमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria