Declension table of parakīya

Deva

MasculineSingularDualPlural
Nominativeparakīyaḥ parakīyau parakīyāḥ
Vocativeparakīya parakīyau parakīyāḥ
Accusativeparakīyam parakīyau parakīyān
Instrumentalparakīyeṇa parakīyābhyām parakīyaiḥ parakīyebhiḥ
Dativeparakīyāya parakīyābhyām parakīyebhyaḥ
Ablativeparakīyāt parakīyābhyām parakīyebhyaḥ
Genitiveparakīyasya parakīyayoḥ parakīyāṇām
Locativeparakīye parakīyayoḥ parakīyeṣu

Compound parakīya -

Adverb -parakīyam -parakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria